वांछित मन्त्र चुनें
आर्चिक को चुनें

ए꣣ष꣢ पु꣣रु꣡ धि꣢यायते बृह꣣ते꣢ दे꣣व꣡ता꣢तये । य꣢त्रा꣣मृ꣡ता꣢स꣣ आ꣡श꣢त ॥१२६७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एष पुरु धियायते बृहते देवतातये । यत्रामृतास आशत ॥१२६७॥

मन्त्र उच्चारण
पद पाठ

ए꣣षः꣢ । पु꣣रु꣢ । धि꣣यायते । बृहते꣢ । दे꣣व꣡ता꣢तये । य꣡त्र꣢꣯ । अ꣣मृ꣡ता꣢सः । अ꣣ । मृ꣡ता꣢꣯सः । आ꣡श꣢꣯त ॥१२६७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1267 | (कौथोम) 5 » 2 » 3 » 2 | (रानायाणीय) 10 » 2 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर वही विषय है।

पदार्थान्वयभाषाः -

(एषः) यह सोम जीवात्मा (बृहते) महान् (देवतातये) मोक्ष पद के लाभार्थ (पुरु) बहुत अधिक (धियायते) ऋतम्भरा प्रज्ञा को पाना चाहता है, (यत्र) जिस मोक्षपद में (अमृतासः) पूर्व अमर जीवात्माएँ (आशते) विद्यमान हैं ॥२॥

भावार्थभाषाः -

मोक्ष की प्राप्ति के लिए मोक्ष की अभिलाषा, योगाभ्यास तथा सदाचार की अपेक्षा होती है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

(एषः) अयं सोमः जीवात्मा (बृहते) महते (देवतातये) मोक्षपदलाभाय। [अत्र ‘सर्वदेवात् तातिल्’। अ० ४।४।१४२ इत्यनेन तातिल् प्रत्ययः। तस्य च लित्वात् ‘लिति’ अ० ६।१।१९३ इति प्रत्ययात् पूर्वमुदात्तम्।] (पुरु) बहु (धियायते) ऋतम्भरां प्रज्ञां कामयते। [धियम् आत्मनः कामयते इति धियायते, ईकारस्य इयादेशः छान्दसः।] (यत्र) यस्मिन् मोक्षपदे (अमृतासः) पूर्वे अमरा जीवात्मानः (आशत) आसते। [अश्नुते व्याप्तिकर्मा। निघं० २।१८] ॥२॥

भावार्थभाषाः -

मोक्षप्राप्तये मुमुक्षुता योगाभ्यासः सदाचारश्चापेक्ष्यते ॥२॥

टिप्पणी: १. ऋ० ९।१५।२, ‘आशत’ इत्यत्र ‘आस॑ते’ इति पाठः।